B 155-7 Śaktisaṅgamatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 155/7
Title: Śaktisaṅgamatantra
Dimensions: 38.5 x 15 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/26
Remarks: kh.1, Kāmadhenvādiyoga up to paṭala 20; B 155/5-7=
Reel No. B 155-7 Inventory No. 59341
Title Śaktisaṅgamatantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 144a, no. 5340
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 38.5 x 15.0 cm
Folios 51
Lines per Folio 12
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śa.saṃ and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 1/26
Manuscript Features
MS contains the 10 paṭalas of the [dvitīyakhaṇḍa]
20 in prathamakhaṇḍa contains matters all about [kāli]
10 in dvitīyakhaṇḍa contains matters all about [chinnamastā]
20 in tṛtīyakhaṇḍa contains matters all about [sundarī]
Excerpts
Beginning
❖ śrīgaṇeśya namaḥ || ||
devy uvāca ||
deva deva mahādeva sarvasidhipravartaka ||
tvattaḥ śrutaṃ mayā sarvaṃ rahasyātirahasyakaṃ || 1 ||
idānīṃ vada deveśa rahasyam aparaṃ vibho ||
śīva uvāca ||
rahasyātirahasyaṃ ca kathaṃ tvayi nivedyatāṃ || 2 ||
tathāpi tava sadbhaktyā rahasyam api kathyate ||
kālī tārā chinnamastā suṃdarī bagalā ramā || 3 ||
mātaṃgī bhuvanā siddhavidyā ca bhairavī tathā ||
dhūmāvatī ca daśamī mahāvidyā daśa smṛtāḥ || 4 || (fol. 1v1–4)
End
catvāriṃśatprabhedena brahmarākṣasajātayaḥ ||
pūrvakrameṇa saṃsādhya duṣṭān etān vināśayet || 4 ||
gopanīyaṃ gopanīyaṃ gopanīyaṃ punaḥ punaḥ ||
rahasyātirahasyaṃ ca rahasyātirahasyakam || 5 ||
iti saṃkṣepetaḥ proktaṃ kim anac chrotum icchasi || (fol. 51r8–9)
Colophon
iti śrīmadakṣobhyamahogratātāsaṃvāde tārāsūkte brahmajātivarṇane daśamaḥ paṭalaḥ || śubham astu || 10 || (fol. 51r10)
Microfilm Details
Reel No. B 155/7
Date of Filming 08-11-1971
Exposures 53
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 25-08-2008
Bibliography